Click Here for Free Matrimonial Registration at Jain4Jain.com   Get Premuim Membership to Contact Profiles   

Shanti Paath (Sanskrit) Evam Ath Isht Prathana / शांति पाठ (संस्कृत) एवं अथ इष्ट प्राथना

(शांति-पाठ व विसर्जन-पाठ संस्कृत या हिंदी दोनों में से कोई भी एक पढ़ने चाहिए)
(शांति-पाठ बोलते समय दोनों हाथों से पुष्प-वृष्टि करते रहें)

शांतिजिनं शशि-निर्मल-वक्त्रं, शील-गुण-व्रत-संयमपात्रम् |
अष्टशतार्चित-लक्षण-गात्रं, नौमि जिनोत्तममंबुजनेत्रम् ||१||

पंचमभीप्सितचक्रधराणां, पूजितमिंद्रनरेन्द्रगणैश्च |
शांतिकरं गणशांतिमभीप्सु:, षोडशतीर्थंकरं प्रणमामि ||२||

दिव्यतरु: सुरपुष्प सुवृष्टिर्दुन्दुभिरासन योजनघोषौ |
आतप-वारण चामर-युग्मे यस्य विभाति च मंडल तेज: ||३||

तं जगदर्चित-शांति-जिनेन्द्रं शांतिकरं शिरसा प्रणमामि |
सर्वगणाय तु यच्छतु शांतिं मह्यमरं पठते परमां च ||४||

येऽभ्यर्चिता मुकुट-कुंडल-हार-रत्नै: शक्रादिभि: सुरगणै:स्तुत-पादपद्मा: |
ते मे जिना प्रवरवंश-जगत्प्रदीपा-स्तीर्थंकराः सतत-शांतिकरा: भवन्तु ||५||

संपूजकानां प्रतिपालकानां, यतीन्द्र-सामान्य-तपोधनानाम् |
देशस्य राष्ट्रस्य पुरस्य राज्ञ:, करोतु शांतिं भगवान् जिनेन्द्र! ||६||

क्षेमं सर्वप्रजानां, प्रभवतु बलवान् धार्मिको भूमिपाल: |
काले-काले च सम्यग्वर्षतु मघवा व्याधयो यांतु नाशम् ||
दुर्भिक्षं चौर-मारी, क्षणमपि जगतां मास्म भूज्जीवलोके |
जैनेन्द्रं धर्मचक्रं, प्रभवतु सततं सर्वसौख्यप्रदायि ||७||

प्रध्वस्तघातिकर्माण:, केवलज्ञानभास्करा: |
कुर्वन्तु जगतां शांतिं, वृषभाद्या जिनेश्वरा: ||८||

अथ इष्ट-प्रार्थना

प्रथमं करणं चरणं द्रव्यं नम:।

शास्त्राभ्यासो जिनपतिनुति:, संगति: सर्वदार्यैः|
सद्वृत्तानां गुणगणकथा, दोष-वादे च मौनम् ||
सर्वस्यापि प्रिय-हित-वचो, भावना चात्मतत्त्वे |
सम्पद्यन्तां मम भवे-भवे, यावदेतेऽपवर्ग: ||९||

तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम् |
तिष्ठतु जिनेन्द्र! तावद्यावन्निर्वाण-सम्प्राप्ति ||१०||

अक्खर-पयत्थहीणं, मत्ता-हीणं च जं मए भणियं |
तं खमउ णाणदेव, य मज्झ वि दुक्खक्खयं दिंतु ||११||

दुक्खक्खओ कम्मक्खओ, समाहिमरणं च बोहिलाहो य |
मम होउ तिजगबांधव ! तव जिणवर-चरण-सरणेण ||१२||